Declension table of ?śvita

Deva

MasculineSingularDualPlural
Nominativeśvitaḥ śvitau śvitāḥ
Vocativeśvita śvitau śvitāḥ
Accusativeśvitam śvitau śvitān
Instrumentalśvitena śvitābhyām śvitaiḥ śvitebhiḥ
Dativeśvitāya śvitābhyām śvitebhyaḥ
Ablativeśvitāt śvitābhyām śvitebhyaḥ
Genitiveśvitasya śvitayoḥ śvitānām
Locativeśvite śvitayoḥ śviteṣu

Compound śvita -

Adverb -śvitam -śvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria