Declension table of ?śvetopakāśa

Deva

MasculineSingularDualPlural
Nominativeśvetopakāśaḥ śvetopakāśau śvetopakāśāḥ
Vocativeśvetopakāśa śvetopakāśau śvetopakāśāḥ
Accusativeśvetopakāśam śvetopakāśau śvetopakāśān
Instrumentalśvetopakāśena śvetopakāśābhyām śvetopakāśaiḥ śvetopakāśebhiḥ
Dativeśvetopakāśāya śvetopakāśābhyām śvetopakāśebhyaḥ
Ablativeśvetopakāśāt śvetopakāśābhyām śvetopakāśebhyaḥ
Genitiveśvetopakāśasya śvetopakāśayoḥ śvetopakāśānām
Locativeśvetopakāśe śvetopakāśayoḥ śvetopakāśeṣu

Compound śvetopakāśa -

Adverb -śvetopakāśam -śvetopakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria