Declension table of ?śvetitā

Deva

FeminineSingularDualPlural
Nominativeśvetitā śvetite śvetitāḥ
Vocativeśvetite śvetite śvetitāḥ
Accusativeśvetitām śvetite śvetitāḥ
Instrumentalśvetitayā śvetitābhyām śvetitābhiḥ
Dativeśvetitāyai śvetitābhyām śvetitābhyaḥ
Ablativeśvetitāyāḥ śvetitābhyām śvetitābhyaḥ
Genitiveśvetitāyāḥ śvetitayoḥ śvetitānām
Locativeśvetitāyām śvetitayoḥ śvetitāsu

Adverb -śvetitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria