Declension table of ?śvetaśuṅga

Deva

MasculineSingularDualPlural
Nominativeśvetaśuṅgaḥ śvetaśuṅgau śvetaśuṅgāḥ
Vocativeśvetaśuṅga śvetaśuṅgau śvetaśuṅgāḥ
Accusativeśvetaśuṅgam śvetaśuṅgau śvetaśuṅgān
Instrumentalśvetaśuṅgena śvetaśuṅgābhyām śvetaśuṅgaiḥ śvetaśuṅgebhiḥ
Dativeśvetaśuṅgāya śvetaśuṅgābhyām śvetaśuṅgebhyaḥ
Ablativeśvetaśuṅgāt śvetaśuṅgābhyām śvetaśuṅgebhyaḥ
Genitiveśvetaśuṅgasya śvetaśuṅgayoḥ śvetaśuṅgānām
Locativeśvetaśuṅge śvetaśuṅgayoḥ śvetaśuṅgeṣu

Compound śvetaśuṅga -

Adverb -śvetaśuṅgam -śvetaśuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria