Declension table of ?śvetaśiṃśapā

Deva

FeminineSingularDualPlural
Nominativeśvetaśiṃśapā śvetaśiṃśape śvetaśiṃśapāḥ
Vocativeśvetaśiṃśape śvetaśiṃśape śvetaśiṃśapāḥ
Accusativeśvetaśiṃśapām śvetaśiṃśape śvetaśiṃśapāḥ
Instrumentalśvetaśiṃśapayā śvetaśiṃśapābhyām śvetaśiṃśapābhiḥ
Dativeśvetaśiṃśapāyai śvetaśiṃśapābhyām śvetaśiṃśapābhyaḥ
Ablativeśvetaśiṃśapāyāḥ śvetaśiṃśapābhyām śvetaśiṃśapābhyaḥ
Genitiveśvetaśiṃśapāyāḥ śvetaśiṃśapayoḥ śvetaśiṃśapānām
Locativeśvetaśiṃśapāyām śvetaśiṃśapayoḥ śvetaśiṃśapāsu

Adverb -śvetaśiṃśapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria