Declension table of ?śvetavatsā

Deva

FeminineSingularDualPlural
Nominativeśvetavatsā śvetavatse śvetavatsāḥ
Vocativeśvetavatse śvetavatse śvetavatsāḥ
Accusativeśvetavatsām śvetavatse śvetavatsāḥ
Instrumentalśvetavatsayā śvetavatsābhyām śvetavatsābhiḥ
Dativeśvetavatsāyai śvetavatsābhyām śvetavatsābhyaḥ
Ablativeśvetavatsāyāḥ śvetavatsābhyām śvetavatsābhyaḥ
Genitiveśvetavatsāyāḥ śvetavatsayoḥ śvetavatsānām
Locativeśvetavatsāyām śvetavatsayoḥ śvetavatsāsu

Adverb -śvetavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria