Declension table of ?śvetavarṇa

Deva

NeuterSingularDualPlural
Nominativeśvetavarṇam śvetavarṇe śvetavarṇāni
Vocativeśvetavarṇa śvetavarṇe śvetavarṇāni
Accusativeśvetavarṇam śvetavarṇe śvetavarṇāni
Instrumentalśvetavarṇena śvetavarṇābhyām śvetavarṇaiḥ
Dativeśvetavarṇāya śvetavarṇābhyām śvetavarṇebhyaḥ
Ablativeśvetavarṇāt śvetavarṇābhyām śvetavarṇebhyaḥ
Genitiveśvetavarṇasya śvetavarṇayoḥ śvetavarṇānām
Locativeśvetavarṇe śvetavarṇayoḥ śvetavarṇeṣu

Compound śvetavarṇa -

Adverb -śvetavarṇam -śvetavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria