Declension table of ?śvetavājin

Deva

MasculineSingularDualPlural
Nominativeśvetavājī śvetavājinau śvetavājinaḥ
Vocativeśvetavājin śvetavājinau śvetavājinaḥ
Accusativeśvetavājinam śvetavājinau śvetavājinaḥ
Instrumentalśvetavājinā śvetavājibhyām śvetavājibhiḥ
Dativeśvetavājine śvetavājibhyām śvetavājibhyaḥ
Ablativeśvetavājinaḥ śvetavājibhyām śvetavājibhyaḥ
Genitiveśvetavājinaḥ śvetavājinoḥ śvetavājinām
Locativeśvetavājini śvetavājinoḥ śvetavājiṣu

Compound śvetavāji -

Adverb -śvetavāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria