Declension table of ?śvetataṇḍula

Deva

MasculineSingularDualPlural
Nominativeśvetataṇḍulaḥ śvetataṇḍulau śvetataṇḍulāḥ
Vocativeśvetataṇḍula śvetataṇḍulau śvetataṇḍulāḥ
Accusativeśvetataṇḍulam śvetataṇḍulau śvetataṇḍulān
Instrumentalśvetataṇḍulena śvetataṇḍulābhyām śvetataṇḍulaiḥ śvetataṇḍulebhiḥ
Dativeśvetataṇḍulāya śvetataṇḍulābhyām śvetataṇḍulebhyaḥ
Ablativeśvetataṇḍulāt śvetataṇḍulābhyām śvetataṇḍulebhyaḥ
Genitiveśvetataṇḍulasya śvetataṇḍulayoḥ śvetataṇḍulānām
Locativeśvetataṇḍule śvetataṇḍulayoḥ śvetataṇḍuleṣu

Compound śvetataṇḍula -

Adverb -śvetataṇḍulam -śvetataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria