Declension table of ?śvetaroman

Deva

NeuterSingularDualPlural
Nominativeśvetaroma śvetaromṇī śvetaromāṇi
Vocativeśvetaroman śvetaroma śvetaromṇī śvetaromāṇi
Accusativeśvetaroma śvetaromṇī śvetaromāṇi
Instrumentalśvetaromṇā śvetaromabhyām śvetaromabhiḥ
Dativeśvetaromṇe śvetaromabhyām śvetaromabhyaḥ
Ablativeśvetaromṇaḥ śvetaromabhyām śvetaromabhyaḥ
Genitiveśvetaromṇaḥ śvetaromṇoḥ śvetaromṇām
Locativeśvetaromṇi śvetaromaṇi śvetaromṇoḥ śvetaromasu

Compound śvetaroma -

Adverb -śvetaroma -śvetaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria