Declension table of ?śvetarakta

Deva

MasculineSingularDualPlural
Nominativeśvetaraktaḥ śvetaraktau śvetaraktāḥ
Vocativeśvetarakta śvetaraktau śvetaraktāḥ
Accusativeśvetaraktam śvetaraktau śvetaraktān
Instrumentalśvetaraktena śvetaraktābhyām śvetaraktaiḥ śvetaraktebhiḥ
Dativeśvetaraktāya śvetaraktābhyām śvetaraktebhyaḥ
Ablativeśvetaraktāt śvetaraktābhyām śvetaraktebhyaḥ
Genitiveśvetaraktasya śvetaraktayoḥ śvetaraktānām
Locativeśvetarakte śvetaraktayoḥ śvetarakteṣu

Compound śvetarakta -

Adverb -śvetaraktam -śvetaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria