Declension table of ?śvetapuṅkhā

Deva

FeminineSingularDualPlural
Nominativeśvetapuṅkhā śvetapuṅkhe śvetapuṅkhāḥ
Vocativeśvetapuṅkhe śvetapuṅkhe śvetapuṅkhāḥ
Accusativeśvetapuṅkhām śvetapuṅkhe śvetapuṅkhāḥ
Instrumentalśvetapuṅkhayā śvetapuṅkhābhyām śvetapuṅkhābhiḥ
Dativeśvetapuṅkhāyai śvetapuṅkhābhyām śvetapuṅkhābhyaḥ
Ablativeśvetapuṅkhāyāḥ śvetapuṅkhābhyām śvetapuṅkhābhyaḥ
Genitiveśvetapuṅkhāyāḥ śvetapuṅkhayoḥ śvetapuṅkhānām
Locativeśvetapuṅkhāyām śvetapuṅkhayoḥ śvetapuṅkhāsu

Adverb -śvetapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria