Declension table of ?śvetapuṣpa

Deva

NeuterSingularDualPlural
Nominativeśvetapuṣpam śvetapuṣpe śvetapuṣpāṇi
Vocativeśvetapuṣpa śvetapuṣpe śvetapuṣpāṇi
Accusativeśvetapuṣpam śvetapuṣpe śvetapuṣpāṇi
Instrumentalśvetapuṣpeṇa śvetapuṣpābhyām śvetapuṣpaiḥ
Dativeśvetapuṣpāya śvetapuṣpābhyām śvetapuṣpebhyaḥ
Ablativeśvetapuṣpāt śvetapuṣpābhyām śvetapuṣpebhyaḥ
Genitiveśvetapuṣpasya śvetapuṣpayoḥ śvetapuṣpāṇām
Locativeśvetapuṣpe śvetapuṣpayoḥ śvetapuṣpeṣu

Compound śvetapuṣpa -

Adverb -śvetapuṣpam -śvetapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria