Declension table of ?śvetapiṅgalā

Deva

FeminineSingularDualPlural
Nominativeśvetapiṅgalā śvetapiṅgale śvetapiṅgalāḥ
Vocativeśvetapiṅgale śvetapiṅgale śvetapiṅgalāḥ
Accusativeśvetapiṅgalām śvetapiṅgale śvetapiṅgalāḥ
Instrumentalśvetapiṅgalayā śvetapiṅgalābhyām śvetapiṅgalābhiḥ
Dativeśvetapiṅgalāyai śvetapiṅgalābhyām śvetapiṅgalābhyaḥ
Ablativeśvetapiṅgalāyāḥ śvetapiṅgalābhyām śvetapiṅgalābhyaḥ
Genitiveśvetapiṅgalāyāḥ śvetapiṅgalayoḥ śvetapiṅgalānām
Locativeśvetapiṅgalāyām śvetapiṅgalayoḥ śvetapiṅgalāsu

Adverb -śvetapiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria