Declension table of ?śvetaphalā

Deva

FeminineSingularDualPlural
Nominativeśvetaphalā śvetaphale śvetaphalāḥ
Vocativeśvetaphale śvetaphale śvetaphalāḥ
Accusativeśvetaphalām śvetaphale śvetaphalāḥ
Instrumentalśvetaphalayā śvetaphalābhyām śvetaphalābhiḥ
Dativeśvetaphalāyai śvetaphalābhyām śvetaphalābhyaḥ
Ablativeśvetaphalāyāḥ śvetaphalābhyām śvetaphalābhyaḥ
Genitiveśvetaphalāyāḥ śvetaphalayoḥ śvetaphalānām
Locativeśvetaphalāyām śvetaphalayoḥ śvetaphalāsu

Adverb -śvetaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria