Declension table of ?śvetapākī

Deva

FeminineSingularDualPlural
Nominativeśvetapākī śvetapākyau śvetapākyaḥ
Vocativeśvetapāki śvetapākyau śvetapākyaḥ
Accusativeśvetapākīm śvetapākyau śvetapākīḥ
Instrumentalśvetapākyā śvetapākībhyām śvetapākībhiḥ
Dativeśvetapākyai śvetapākībhyām śvetapākībhyaḥ
Ablativeśvetapākyāḥ śvetapākībhyām śvetapākībhyaḥ
Genitiveśvetapākyāḥ śvetapākyoḥ śvetapākīnām
Locativeśvetapākyām śvetapākyoḥ śvetapākīṣu

Compound śvetapāki - śvetapākī -

Adverb -śvetapāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria