Declension table of ?śvetanīla

Deva

NeuterSingularDualPlural
Nominativeśvetanīlam śvetanīle śvetanīlāni
Vocativeśvetanīla śvetanīle śvetanīlāni
Accusativeśvetanīlam śvetanīle śvetanīlāni
Instrumentalśvetanīlena śvetanīlābhyām śvetanīlaiḥ
Dativeśvetanīlāya śvetanīlābhyām śvetanīlebhyaḥ
Ablativeśvetanīlāt śvetanīlābhyām śvetanīlebhyaḥ
Genitiveśvetanīlasya śvetanīlayoḥ śvetanīlānām
Locativeśvetanīle śvetanīlayoḥ śvetanīleṣu

Compound śvetanīla -

Adverb -śvetanīlam -śvetanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria