Declension table of ?śvetamarica

Deva

NeuterSingularDualPlural
Nominativeśvetamaricam śvetamarice śvetamaricāni
Vocativeśvetamarica śvetamarice śvetamaricāni
Accusativeśvetamaricam śvetamarice śvetamaricāni
Instrumentalśvetamaricena śvetamaricābhyām śvetamaricaiḥ
Dativeśvetamaricāya śvetamaricābhyām śvetamaricebhyaḥ
Ablativeśvetamaricāt śvetamaricābhyām śvetamaricebhyaḥ
Genitiveśvetamaricasya śvetamaricayoḥ śvetamaricānām
Locativeśvetamarice śvetamaricayoḥ śvetamariceṣu

Compound śvetamarica -

Adverb -śvetamaricam -śvetamaricāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria