Declension table of ?śvetamarica

Deva

MasculineSingularDualPlural
Nominativeśvetamaricaḥ śvetamaricau śvetamaricāḥ
Vocativeśvetamarica śvetamaricau śvetamaricāḥ
Accusativeśvetamaricam śvetamaricau śvetamaricān
Instrumentalśvetamaricena śvetamaricābhyām śvetamaricaiḥ śvetamaricebhiḥ
Dativeśvetamaricāya śvetamaricābhyām śvetamaricebhyaḥ
Ablativeśvetamaricāt śvetamaricābhyām śvetamaricebhyaḥ
Genitiveśvetamaricasya śvetamaricayoḥ śvetamaricānām
Locativeśvetamarice śvetamaricayoḥ śvetamariceṣu

Compound śvetamarica -

Adverb -śvetamaricam -śvetamaricāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria