Declension table of ?śvetamahoṭikā

Deva

FeminineSingularDualPlural
Nominativeśvetamahoṭikā śvetamahoṭike śvetamahoṭikāḥ
Vocativeśvetamahoṭike śvetamahoṭike śvetamahoṭikāḥ
Accusativeśvetamahoṭikām śvetamahoṭike śvetamahoṭikāḥ
Instrumentalśvetamahoṭikayā śvetamahoṭikābhyām śvetamahoṭikābhiḥ
Dativeśvetamahoṭikāyai śvetamahoṭikābhyām śvetamahoṭikābhyaḥ
Ablativeśvetamahoṭikāyāḥ śvetamahoṭikābhyām śvetamahoṭikābhyaḥ
Genitiveśvetamahoṭikāyāḥ śvetamahoṭikayoḥ śvetamahoṭikānām
Locativeśvetamahoṭikāyām śvetamahoṭikayoḥ śvetamahoṭikāsu

Adverb -śvetamahoṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria