Declension table of ?śvetamādhavatīrtha

Deva

NeuterSingularDualPlural
Nominativeśvetamādhavatīrtham śvetamādhavatīrthe śvetamādhavatīrthāni
Vocativeśvetamādhavatīrtha śvetamādhavatīrthe śvetamādhavatīrthāni
Accusativeśvetamādhavatīrtham śvetamādhavatīrthe śvetamādhavatīrthāni
Instrumentalśvetamādhavatīrthena śvetamādhavatīrthābhyām śvetamādhavatīrthaiḥ
Dativeśvetamādhavatīrthāya śvetamādhavatīrthābhyām śvetamādhavatīrthebhyaḥ
Ablativeśvetamādhavatīrthāt śvetamādhavatīrthābhyām śvetamādhavatīrthebhyaḥ
Genitiveśvetamādhavatīrthasya śvetamādhavatīrthayoḥ śvetamādhavatīrthānām
Locativeśvetamādhavatīrthe śvetamādhavatīrthayoḥ śvetamādhavatīrtheṣu

Compound śvetamādhavatīrtha -

Adverb -śvetamādhavatīrtham -śvetamādhavatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria