Declension table of ?śvetamṛd

Deva

FeminineSingularDualPlural
Nominativeśvetamṛt śvetamṛdau śvetamṛdaḥ
Vocativeśvetamṛt śvetamṛdau śvetamṛdaḥ
Accusativeśvetamṛdam śvetamṛdau śvetamṛdaḥ
Instrumentalśvetamṛdā śvetamṛdbhyām śvetamṛdbhiḥ
Dativeśvetamṛde śvetamṛdbhyām śvetamṛdbhyaḥ
Ablativeśvetamṛdaḥ śvetamṛdbhyām śvetamṛdbhyaḥ
Genitiveśvetamṛdaḥ śvetamṛdoḥ śvetamṛdām
Locativeśvetamṛdi śvetamṛdoḥ śvetamṛtsu

Compound śvetamṛt -

Adverb -śvetamṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria