Declension table of ?śvetakuṣṭhatva

Deva

NeuterSingularDualPlural
Nominativeśvetakuṣṭhatvam śvetakuṣṭhatve śvetakuṣṭhatvāni
Vocativeśvetakuṣṭhatva śvetakuṣṭhatve śvetakuṣṭhatvāni
Accusativeśvetakuṣṭhatvam śvetakuṣṭhatve śvetakuṣṭhatvāni
Instrumentalśvetakuṣṭhatvena śvetakuṣṭhatvābhyām śvetakuṣṭhatvaiḥ
Dativeśvetakuṣṭhatvāya śvetakuṣṭhatvābhyām śvetakuṣṭhatvebhyaḥ
Ablativeśvetakuṣṭhatvāt śvetakuṣṭhatvābhyām śvetakuṣṭhatvebhyaḥ
Genitiveśvetakuṣṭhatvasya śvetakuṣṭhatvayoḥ śvetakuṣṭhatvānām
Locativeśvetakuṣṭhatve śvetakuṣṭhatvayoḥ śvetakuṣṭhatveṣu

Compound śvetakuṣṭhatva -

Adverb -śvetakuṣṭhatvam -śvetakuṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria