Declension table of ?śvetakuṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśvetakuṣṭhā śvetakuṣṭhe śvetakuṣṭhāḥ
Vocativeśvetakuṣṭhe śvetakuṣṭhe śvetakuṣṭhāḥ
Accusativeśvetakuṣṭhām śvetakuṣṭhe śvetakuṣṭhāḥ
Instrumentalśvetakuṣṭhayā śvetakuṣṭhābhyām śvetakuṣṭhābhiḥ
Dativeśvetakuṣṭhāyai śvetakuṣṭhābhyām śvetakuṣṭhābhyaḥ
Ablativeśvetakuṣṭhāyāḥ śvetakuṣṭhābhyām śvetakuṣṭhābhyaḥ
Genitiveśvetakuṣṭhāyāḥ śvetakuṣṭhayoḥ śvetakuṣṭhānām
Locativeśvetakuṣṭhāyām śvetakuṣṭhayoḥ śvetakuṣṭhāsu

Adverb -śvetakuṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria