Declension table of ?śvetakaṇṭhinī

Deva

FeminineSingularDualPlural
Nominativeśvetakaṇṭhinī śvetakaṇṭhinyau śvetakaṇṭhinyaḥ
Vocativeśvetakaṇṭhini śvetakaṇṭhinyau śvetakaṇṭhinyaḥ
Accusativeśvetakaṇṭhinīm śvetakaṇṭhinyau śvetakaṇṭhinīḥ
Instrumentalśvetakaṇṭhinyā śvetakaṇṭhinībhyām śvetakaṇṭhinībhiḥ
Dativeśvetakaṇṭhinyai śvetakaṇṭhinībhyām śvetakaṇṭhinībhyaḥ
Ablativeśvetakaṇṭhinyāḥ śvetakaṇṭhinībhyām śvetakaṇṭhinībhyaḥ
Genitiveśvetakaṇṭhinyāḥ śvetakaṇṭhinyoḥ śvetakaṇṭhinīnām
Locativeśvetakaṇṭhinyām śvetakaṇṭhinyoḥ śvetakaṇṭhinīṣu

Compound śvetakaṇṭhini - śvetakaṇṭhinī -

Adverb -śvetakaṇṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria