Declension table of ?śvetakaṇṭhin

Deva

MasculineSingularDualPlural
Nominativeśvetakaṇṭhī śvetakaṇṭhinau śvetakaṇṭhinaḥ
Vocativeśvetakaṇṭhin śvetakaṇṭhinau śvetakaṇṭhinaḥ
Accusativeśvetakaṇṭhinam śvetakaṇṭhinau śvetakaṇṭhinaḥ
Instrumentalśvetakaṇṭhinā śvetakaṇṭhibhyām śvetakaṇṭhibhiḥ
Dativeśvetakaṇṭhine śvetakaṇṭhibhyām śvetakaṇṭhibhyaḥ
Ablativeśvetakaṇṭhinaḥ śvetakaṇṭhibhyām śvetakaṇṭhibhyaḥ
Genitiveśvetakaṇṭhinaḥ śvetakaṇṭhinoḥ śvetakaṇṭhinām
Locativeśvetakaṇṭhini śvetakaṇṭhinoḥ śvetakaṇṭhiṣu

Compound śvetakaṇṭhi -

Adverb -śvetakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria