Declension table of ?śvetagokarṇī

Deva

FeminineSingularDualPlural
Nominativeśvetagokarṇī śvetagokarṇyau śvetagokarṇyaḥ
Vocativeśvetagokarṇi śvetagokarṇyau śvetagokarṇyaḥ
Accusativeśvetagokarṇīm śvetagokarṇyau śvetagokarṇīḥ
Instrumentalśvetagokarṇyā śvetagokarṇībhyām śvetagokarṇībhiḥ
Dativeśvetagokarṇyai śvetagokarṇībhyām śvetagokarṇībhyaḥ
Ablativeśvetagokarṇyāḥ śvetagokarṇībhyām śvetagokarṇībhyaḥ
Genitiveśvetagokarṇyāḥ śvetagokarṇyoḥ śvetagokarṇīnām
Locativeśvetagokarṇyām śvetagokarṇyoḥ śvetagokarṇīṣu

Compound śvetagokarṇi - śvetagokarṇī -

Adverb -śvetagokarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria