Declension table of ?śvetagaruta

Deva

MasculineSingularDualPlural
Nominativeśvetagarutaḥ śvetagarutau śvetagarutāḥ
Vocativeśvetagaruta śvetagarutau śvetagarutāḥ
Accusativeśvetagarutam śvetagarutau śvetagarutān
Instrumentalśvetagarutena śvetagarutābhyām śvetagarutaiḥ śvetagarutebhiḥ
Dativeśvetagarutāya śvetagarutābhyām śvetagarutebhyaḥ
Ablativeśvetagarutāt śvetagarutābhyām śvetagarutebhyaḥ
Genitiveśvetagarutasya śvetagarutayoḥ śvetagarutānām
Locativeśvetagarute śvetagarutayoḥ śvetagaruteṣu

Compound śvetagaruta -

Adverb -śvetagarutam -śvetagarutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria