Declension table of śvetadvīpa

Deva

NeuterSingularDualPlural
Nominativeśvetadvīpam śvetadvīpe śvetadvīpāni
Vocativeśvetadvīpa śvetadvīpe śvetadvīpāni
Accusativeśvetadvīpam śvetadvīpe śvetadvīpāni
Instrumentalśvetadvīpena śvetadvīpābhyām śvetadvīpaiḥ
Dativeśvetadvīpāya śvetadvīpābhyām śvetadvīpebhyaḥ
Ablativeśvetadvīpāt śvetadvīpābhyām śvetadvīpebhyaḥ
Genitiveśvetadvīpasya śvetadvīpayoḥ śvetadvīpānām
Locativeśvetadvīpe śvetadvīpayoḥ śvetadvīpeṣu

Compound śvetadvīpa -

Adverb -śvetadvīpam -śvetadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria