Declension table of ?śvetacillī

Deva

FeminineSingularDualPlural
Nominativeśvetacillī śvetacillyau śvetacillyaḥ
Vocativeśvetacilli śvetacillyau śvetacillyaḥ
Accusativeśvetacillīm śvetacillyau śvetacillīḥ
Instrumentalśvetacillyā śvetacillībhyām śvetacillībhiḥ
Dativeśvetacillyai śvetacillībhyām śvetacillībhyaḥ
Ablativeśvetacillyāḥ śvetacillībhyām śvetacillībhyaḥ
Genitiveśvetacillyāḥ śvetacillyoḥ śvetacillīnām
Locativeśvetacillyām śvetacillyoḥ śvetacillīṣu

Compound śvetacilli - śvetacillī -

Adverb -śvetacilli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria