Declension table of ?śvetacchattrā

Deva

FeminineSingularDualPlural
Nominativeśvetacchattrā śvetacchattre śvetacchattrāḥ
Vocativeśvetacchattre śvetacchattre śvetacchattrāḥ
Accusativeśvetacchattrām śvetacchattre śvetacchattrāḥ
Instrumentalśvetacchattrayā śvetacchattrābhyām śvetacchattrābhiḥ
Dativeśvetacchattrāyai śvetacchattrābhyām śvetacchattrābhyaḥ
Ablativeśvetacchattrāyāḥ śvetacchattrābhyām śvetacchattrābhyaḥ
Genitiveśvetacchattrāyāḥ śvetacchattrayoḥ śvetacchattrāṇām
Locativeśvetacchattrāyām śvetacchattrayoḥ śvetacchattrāsu

Adverb -śvetacchattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria