Declension table of ?śvetādrivāsāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśvetādrivāsāṣṭakam śvetādrivāsāṣṭake śvetādrivāsāṣṭakāni
Vocativeśvetādrivāsāṣṭaka śvetādrivāsāṣṭake śvetādrivāsāṣṭakāni
Accusativeśvetādrivāsāṣṭakam śvetādrivāsāṣṭake śvetādrivāsāṣṭakāni
Instrumentalśvetādrivāsāṣṭakena śvetādrivāsāṣṭakābhyām śvetādrivāsāṣṭakaiḥ
Dativeśvetādrivāsāṣṭakāya śvetādrivāsāṣṭakābhyām śvetādrivāsāṣṭakebhyaḥ
Ablativeśvetādrivāsāṣṭakāt śvetādrivāsāṣṭakābhyām śvetādrivāsāṣṭakebhyaḥ
Genitiveśvetādrivāsāṣṭakasya śvetādrivāsāṣṭakayoḥ śvetādrivāsāṣṭakānām
Locativeśvetādrivāsāṣṭake śvetādrivāsāṣṭakayoḥ śvetādrivāsāṣṭakeṣu

Compound śvetādrivāsāṣṭaka -

Adverb -śvetādrivāsāṣṭakam -śvetādrivāsāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria