Declension table of ?śvetāṃśukā

Deva

FeminineSingularDualPlural
Nominativeśvetāṃśukā śvetāṃśuke śvetāṃśukāḥ
Vocativeśvetāṃśuke śvetāṃśuke śvetāṃśukāḥ
Accusativeśvetāṃśukām śvetāṃśuke śvetāṃśukāḥ
Instrumentalśvetāṃśukayā śvetāṃśukābhyām śvetāṃśukābhiḥ
Dativeśvetāṃśukāyai śvetāṃśukābhyām śvetāṃśukābhyaḥ
Ablativeśvetāṃśukāyāḥ śvetāṃśukābhyām śvetāṃśukābhyaḥ
Genitiveśvetāṃśukāyāḥ śvetāṃśukayoḥ śvetāṃśukānām
Locativeśvetāṃśukāyām śvetāṃśukayoḥ śvetāṃśukāsu

Adverb -śvetāṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria