Declension table of ?śvaśurī

Deva

FeminineSingularDualPlural
Nominativeśvaśurī śvaśuryau śvaśuryaḥ
Vocativeśvaśuri śvaśuryau śvaśuryaḥ
Accusativeśvaśurīm śvaśuryau śvaśurīḥ
Instrumentalśvaśuryā śvaśurībhyām śvaśurībhiḥ
Dativeśvaśuryai śvaśurībhyām śvaśurībhyaḥ
Ablativeśvaśuryāḥ śvaśurībhyām śvaśurībhyaḥ
Genitiveśvaśuryāḥ śvaśuryoḥ śvaśurīṇām
Locativeśvaśuryām śvaśuryoḥ śvaśurīṣu

Compound śvaśuri - śvaśurī -

Adverb -śvaśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria