Declension table of ?śvaviṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśvaviṣṭhā śvaviṣṭhe śvaviṣṭhāḥ
Vocativeśvaviṣṭhe śvaviṣṭhe śvaviṣṭhāḥ
Accusativeśvaviṣṭhām śvaviṣṭhe śvaviṣṭhāḥ
Instrumentalśvaviṣṭhayā śvaviṣṭhābhyām śvaviṣṭhābhiḥ
Dativeśvaviṣṭhāyai śvaviṣṭhābhyām śvaviṣṭhābhyaḥ
Ablativeśvaviṣṭhāyāḥ śvaviṣṭhābhyām śvaviṣṭhābhyaḥ
Genitiveśvaviṣṭhāyāḥ śvaviṣṭhayoḥ śvaviṣṭhānām
Locativeśvaviṣṭhāyām śvaviṣṭhayoḥ śvaviṣṭhāsu

Adverb -śvaviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria