Declension table of ?śvavāla

Deva

MasculineSingularDualPlural
Nominativeśvavālaḥ śvavālau śvavālāḥ
Vocativeśvavāla śvavālau śvavālāḥ
Accusativeśvavālam śvavālau śvavālān
Instrumentalśvavālena śvavālābhyām śvavālaiḥ śvavālebhiḥ
Dativeśvavālāya śvavālābhyām śvavālebhyaḥ
Ablativeśvavālāt śvavālābhyām śvavālebhyaḥ
Genitiveśvavālasya śvavālayoḥ śvavālānām
Locativeśvavāle śvavālayoḥ śvavāleṣu

Compound śvavāla -

Adverb -śvavālam -śvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria