Declension table of ?śvavṛttin

Deva

MasculineSingularDualPlural
Nominativeśvavṛttī śvavṛttinau śvavṛttinaḥ
Vocativeśvavṛttin śvavṛttinau śvavṛttinaḥ
Accusativeśvavṛttinam śvavṛttinau śvavṛttinaḥ
Instrumentalśvavṛttinā śvavṛttibhyām śvavṛttibhiḥ
Dativeśvavṛttine śvavṛttibhyām śvavṛttibhyaḥ
Ablativeśvavṛttinaḥ śvavṛttibhyām śvavṛttibhyaḥ
Genitiveśvavṛttinaḥ śvavṛttinoḥ śvavṛttinām
Locativeśvavṛttini śvavṛttinoḥ śvavṛttiṣu

Compound śvavṛtti -

Adverb -śvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria