Declension table of ?śvasuta

Deva

MasculineSingularDualPlural
Nominativeśvasutaḥ śvasutau śvasutāḥ
Vocativeśvasuta śvasutau śvasutāḥ
Accusativeśvasutam śvasutau śvasutān
Instrumentalśvasutena śvasutābhyām śvasutaiḥ śvasutebhiḥ
Dativeśvasutāya śvasutābhyām śvasutebhyaḥ
Ablativeśvasutāt śvasutābhyām śvasutebhyaḥ
Genitiveśvasutasya śvasutayoḥ śvasutānām
Locativeśvasute śvasutayoḥ śvasuteṣu

Compound śvasuta -

Adverb -śvasutam -śvasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria