Declension table of ?śvasanasamīraṇa

Deva

NeuterSingularDualPlural
Nominativeśvasanasamīraṇam śvasanasamīraṇe śvasanasamīraṇāni
Vocativeśvasanasamīraṇa śvasanasamīraṇe śvasanasamīraṇāni
Accusativeśvasanasamīraṇam śvasanasamīraṇe śvasanasamīraṇāni
Instrumentalśvasanasamīraṇena śvasanasamīraṇābhyām śvasanasamīraṇaiḥ
Dativeśvasanasamīraṇāya śvasanasamīraṇābhyām śvasanasamīraṇebhyaḥ
Ablativeśvasanasamīraṇāt śvasanasamīraṇābhyām śvasanasamīraṇebhyaḥ
Genitiveśvasanasamīraṇasya śvasanasamīraṇayoḥ śvasanasamīraṇānām
Locativeśvasanasamīraṇe śvasanasamīraṇayoḥ śvasanasamīraṇeṣu

Compound śvasanasamīraṇa -

Adverb -śvasanasamīraṇam -śvasanasamīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria