Declension table of ?śvasanamanoga

Deva

MasculineSingularDualPlural
Nominativeśvasanamanogaḥ śvasanamanogau śvasanamanogāḥ
Vocativeśvasanamanoga śvasanamanogau śvasanamanogāḥ
Accusativeśvasanamanogam śvasanamanogau śvasanamanogān
Instrumentalśvasanamanogena śvasanamanogābhyām śvasanamanogaiḥ śvasanamanogebhiḥ
Dativeśvasanamanogāya śvasanamanogābhyām śvasanamanogebhyaḥ
Ablativeśvasanamanogāt śvasanamanogābhyām śvasanamanogebhyaḥ
Genitiveśvasanamanogasya śvasanamanogayoḥ śvasanamanogānām
Locativeśvasanamanoge śvasanamanogayoḥ śvasanamanogeṣu

Compound śvasanamanoga -

Adverb -śvasanamanogam -śvasanamanogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria