Declension table of śvasana

Deva

NeuterSingularDualPlural
Nominativeśvasanam śvasane śvasanāni
Vocativeśvasana śvasane śvasanāni
Accusativeśvasanam śvasane śvasanāni
Instrumentalśvasanena śvasanābhyām śvasanaiḥ
Dativeśvasanāya śvasanābhyām śvasanebhyaḥ
Ablativeśvasanāt śvasanābhyām śvasanebhyaḥ
Genitiveśvasanasya śvasanayoḥ śvasanānām
Locativeśvasane śvasanayoḥ śvasaneṣu

Compound śvasana -

Adverb -śvasanam -śvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria