Declension table of ?śvapati

Deva

MasculineSingularDualPlural
Nominativeśvapatiḥ śvapatī śvapatayaḥ
Vocativeśvapate śvapatī śvapatayaḥ
Accusativeśvapatim śvapatī śvapatīn
Instrumentalśvapatinā śvapatibhyām śvapatibhiḥ
Dativeśvapataye śvapatibhyām śvapatibhyaḥ
Ablativeśvapateḥ śvapatibhyām śvapatibhyaḥ
Genitiveśvapateḥ śvapatyoḥ śvapatīnām
Locativeśvapatau śvapatyoḥ śvapatiṣu

Compound śvapati -

Adverb -śvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria