Declension table of ?śvajīvikā

Deva

FeminineSingularDualPlural
Nominativeśvajīvikā śvajīvike śvajīvikāḥ
Vocativeśvajīvike śvajīvike śvajīvikāḥ
Accusativeśvajīvikām śvajīvike śvajīvikāḥ
Instrumentalśvajīvikayā śvajīvikābhyām śvajīvikābhiḥ
Dativeśvajīvikāyai śvajīvikābhyām śvajīvikābhyaḥ
Ablativeśvajīvikāyāḥ śvajīvikābhyām śvajīvikābhyaḥ
Genitiveśvajīvikāyāḥ śvajīvikayoḥ śvajīvikānām
Locativeśvajīvikāyām śvajīvikayoḥ śvajīvikāsu

Adverb -śvajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria