Declension table of ?śvajīvana

Deva

MasculineSingularDualPlural
Nominativeśvajīvanaḥ śvajīvanau śvajīvanāḥ
Vocativeśvajīvana śvajīvanau śvajīvanāḥ
Accusativeśvajīvanam śvajīvanau śvajīvanān
Instrumentalśvajīvanena śvajīvanābhyām śvajīvanaiḥ śvajīvanebhiḥ
Dativeśvajīvanāya śvajīvanābhyām śvajīvanebhyaḥ
Ablativeśvajīvanāt śvajīvanābhyām śvajīvanebhyaḥ
Genitiveśvajīvanasya śvajīvanayoḥ śvajīvanānām
Locativeśvajīvane śvajīvanayoḥ śvajīvaneṣu

Compound śvajīvana -

Adverb -śvajīvanam -śvajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria