Declension table of ?śvaitacchattrika

Deva

NeuterSingularDualPlural
Nominativeśvaitacchattrikam śvaitacchattrike śvaitacchattrikāṇi
Vocativeśvaitacchattrika śvaitacchattrike śvaitacchattrikāṇi
Accusativeśvaitacchattrikam śvaitacchattrike śvaitacchattrikāṇi
Instrumentalśvaitacchattrikeṇa śvaitacchattrikābhyām śvaitacchattrikaiḥ
Dativeśvaitacchattrikāya śvaitacchattrikābhyām śvaitacchattrikebhyaḥ
Ablativeśvaitacchattrikāt śvaitacchattrikābhyām śvaitacchattrikebhyaḥ
Genitiveśvaitacchattrikasya śvaitacchattrikayoḥ śvaitacchattrikāṇām
Locativeśvaitacchattrike śvaitacchattrikayoḥ śvaitacchattrikeṣu

Compound śvaitacchattrika -

Adverb -śvaitacchattrikam -śvaitacchattrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria