Declension table of ?śvadhūrta

Deva

MasculineSingularDualPlural
Nominativeśvadhūrtaḥ śvadhūrtau śvadhūrtāḥ
Vocativeśvadhūrta śvadhūrtau śvadhūrtāḥ
Accusativeśvadhūrtam śvadhūrtau śvadhūrtān
Instrumentalśvadhūrtena śvadhūrtābhyām śvadhūrtaiḥ śvadhūrtebhiḥ
Dativeśvadhūrtāya śvadhūrtābhyām śvadhūrtebhyaḥ
Ablativeśvadhūrtāt śvadhūrtābhyām śvadhūrtebhyaḥ
Genitiveśvadhūrtasya śvadhūrtayoḥ śvadhūrtānām
Locativeśvadhūrte śvadhūrtayoḥ śvadhūrteṣu

Compound śvadhūrta -

Adverb -śvadhūrtam -śvadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria