Declension table of ?śvadaṃṣṭraka

Deva

MasculineSingularDualPlural
Nominativeśvadaṃṣṭrakaḥ śvadaṃṣṭrakau śvadaṃṣṭrakāḥ
Vocativeśvadaṃṣṭraka śvadaṃṣṭrakau śvadaṃṣṭrakāḥ
Accusativeśvadaṃṣṭrakam śvadaṃṣṭrakau śvadaṃṣṭrakān
Instrumentalśvadaṃṣṭrakeṇa śvadaṃṣṭrakābhyām śvadaṃṣṭrakaiḥ śvadaṃṣṭrakebhiḥ
Dativeśvadaṃṣṭrakāya śvadaṃṣṭrakābhyām śvadaṃṣṭrakebhyaḥ
Ablativeśvadaṃṣṭrakāt śvadaṃṣṭrakābhyām śvadaṃṣṭrakebhyaḥ
Genitiveśvadaṃṣṭrakasya śvadaṃṣṭrakayoḥ śvadaṃṣṭrakāṇām
Locativeśvadaṃṣṭrake śvadaṃṣṭrakayoḥ śvadaṃṣṭrakeṣu

Compound śvadaṃṣṭraka -

Adverb -śvadaṃṣṭrakam -śvadaṃṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria