Declension table of ?śvacaṇḍāla

Deva

MasculineSingularDualPlural
Nominativeśvacaṇḍālaḥ śvacaṇḍālau śvacaṇḍālāḥ
Vocativeśvacaṇḍāla śvacaṇḍālau śvacaṇḍālāḥ
Accusativeśvacaṇḍālam śvacaṇḍālau śvacaṇḍālān
Instrumentalśvacaṇḍālena śvacaṇḍālābhyām śvacaṇḍālaiḥ śvacaṇḍālebhiḥ
Dativeśvacaṇḍālāya śvacaṇḍālābhyām śvacaṇḍālebhyaḥ
Ablativeśvacaṇḍālāt śvacaṇḍālābhyām śvacaṇḍālebhyaḥ
Genitiveśvacaṇḍālasya śvacaṇḍālayoḥ śvacaṇḍālānām
Locativeśvacaṇḍāle śvacaṇḍālayoḥ śvacaṇḍāleṣu

Compound śvacaṇḍāla -

Adverb -śvacaṇḍālam -śvacaṇḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria