Declension table of ?śvabhakṣya

Deva

NeuterSingularDualPlural
Nominativeśvabhakṣyam śvabhakṣye śvabhakṣyāṇi
Vocativeśvabhakṣya śvabhakṣye śvabhakṣyāṇi
Accusativeśvabhakṣyam śvabhakṣye śvabhakṣyāṇi
Instrumentalśvabhakṣyeṇa śvabhakṣyābhyām śvabhakṣyaiḥ
Dativeśvabhakṣyāya śvabhakṣyābhyām śvabhakṣyebhyaḥ
Ablativeśvabhakṣyāt śvabhakṣyābhyām śvabhakṣyebhyaḥ
Genitiveśvabhakṣyasya śvabhakṣyayoḥ śvabhakṣyāṇām
Locativeśvabhakṣye śvabhakṣyayoḥ śvabhakṣyeṣu

Compound śvabhakṣya -

Adverb -śvabhakṣyam -śvabhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria