Declension table of ?śvabhakṣya

Deva

MasculineSingularDualPlural
Nominativeśvabhakṣyaḥ śvabhakṣyau śvabhakṣyāḥ
Vocativeśvabhakṣya śvabhakṣyau śvabhakṣyāḥ
Accusativeśvabhakṣyam śvabhakṣyau śvabhakṣyān
Instrumentalśvabhakṣyeṇa śvabhakṣyābhyām śvabhakṣyaiḥ śvabhakṣyebhiḥ
Dativeśvabhakṣyāya śvabhakṣyābhyām śvabhakṣyebhyaḥ
Ablativeśvabhakṣyāt śvabhakṣyābhyām śvabhakṣyebhyaḥ
Genitiveśvabhakṣyasya śvabhakṣyayoḥ śvabhakṣyāṇām
Locativeśvabhakṣye śvabhakṣyayoḥ śvabhakṣyeṣu

Compound śvabhakṣya -

Adverb -śvabhakṣyam -śvabhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria